Declension table of sāmrājya

Deva

MasculineSingularDualPlural
Nominativesāmrājyaḥ sāmrājyau sāmrājyāḥ
Vocativesāmrājya sāmrājyau sāmrājyāḥ
Accusativesāmrājyam sāmrājyau sāmrājyān
Instrumentalsāmrājyena sāmrājyābhyām sāmrājyaiḥ sāmrājyebhiḥ
Dativesāmrājyāya sāmrājyābhyām sāmrājyebhyaḥ
Ablativesāmrājyāt sāmrājyābhyām sāmrājyebhyaḥ
Genitivesāmrājyasya sāmrājyayoḥ sāmrājyānām
Locativesāmrājye sāmrājyayoḥ sāmrājyeṣu

Compound sāmrājya -

Adverb -sāmrājyam -sāmrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria