Declension table of ?sāmpriyaka

Deva

NeuterSingularDualPlural
Nominativesāmpriyakam sāmpriyake sāmpriyakāṇi
Vocativesāmpriyaka sāmpriyake sāmpriyakāṇi
Accusativesāmpriyakam sāmpriyake sāmpriyakāṇi
Instrumentalsāmpriyakeṇa sāmpriyakābhyām sāmpriyakaiḥ
Dativesāmpriyakāya sāmpriyakābhyām sāmpriyakebhyaḥ
Ablativesāmpriyakāt sāmpriyakābhyām sāmpriyakebhyaḥ
Genitivesāmpriyakasya sāmpriyakayoḥ sāmpriyakāṇām
Locativesāmpriyake sāmpriyakayoḥ sāmpriyakeṣu

Compound sāmpriyaka -

Adverb -sāmpriyakam -sāmpriyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria