Declension table of ?sāmpraśnika

Deva

NeuterSingularDualPlural
Nominativesāmpraśnikam sāmpraśnike sāmpraśnikāni
Vocativesāmpraśnika sāmpraśnike sāmpraśnikāni
Accusativesāmpraśnikam sāmpraśnike sāmpraśnikāni
Instrumentalsāmpraśnikena sāmpraśnikābhyām sāmpraśnikaiḥ
Dativesāmpraśnikāya sāmpraśnikābhyām sāmpraśnikebhyaḥ
Ablativesāmpraśnikāt sāmpraśnikābhyām sāmpraśnikebhyaḥ
Genitivesāmpraśnikasya sāmpraśnikayoḥ sāmpraśnikānām
Locativesāmpraśnike sāmpraśnikayoḥ sāmpraśnikeṣu

Compound sāmpraśnika -

Adverb -sāmpraśnikam -sāmpraśnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria