Declension table of ?sāmpratakāla

Deva

MasculineSingularDualPlural
Nominativesāmpratakālaḥ sāmpratakālau sāmpratakālāḥ
Vocativesāmpratakāla sāmpratakālau sāmpratakālāḥ
Accusativesāmpratakālam sāmpratakālau sāmpratakālān
Instrumentalsāmpratakālena sāmpratakālābhyām sāmpratakālaiḥ sāmpratakālebhiḥ
Dativesāmpratakālāya sāmpratakālābhyām sāmpratakālebhyaḥ
Ablativesāmpratakālāt sāmpratakālābhyām sāmpratakālebhyaḥ
Genitivesāmpratakālasya sāmpratakālayoḥ sāmpratakālānām
Locativesāmpratakāle sāmpratakālayoḥ sāmpratakāleṣu

Compound sāmpratakāla -

Adverb -sāmpratakālam -sāmpratakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria