Declension table of ?sāmpratādhipa

Deva

MasculineSingularDualPlural
Nominativesāmpratādhipaḥ sāmpratādhipau sāmpratādhipāḥ
Vocativesāmpratādhipa sāmpratādhipau sāmpratādhipāḥ
Accusativesāmpratādhipam sāmpratādhipau sāmpratādhipān
Instrumentalsāmpratādhipena sāmpratādhipābhyām sāmpratādhipaiḥ sāmpratādhipebhiḥ
Dativesāmpratādhipāya sāmpratādhipābhyām sāmpratādhipebhyaḥ
Ablativesāmpratādhipāt sāmpratādhipābhyām sāmpratādhipebhyaḥ
Genitivesāmpratādhipasya sāmpratādhipayoḥ sāmpratādhipānām
Locativesāmpratādhipe sāmpratādhipayoḥ sāmpratādhipeṣu

Compound sāmpratādhipa -

Adverb -sāmpratādhipam -sāmpratādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria