Declension table of sāmprata

Deva

NeuterSingularDualPlural
Nominativesāmpratam sāmprate sāmpratāni
Vocativesāmprata sāmprate sāmpratāni
Accusativesāmpratam sāmprate sāmpratāni
Instrumentalsāmpratena sāmpratābhyām sāmprataiḥ
Dativesāmpratāya sāmpratābhyām sāmpratebhyaḥ
Ablativesāmpratāt sāmpratābhyām sāmpratebhyaḥ
Genitivesāmpratasya sāmpratayoḥ sāmpratānām
Locativesāmprate sāmpratayoḥ sāmprateṣu

Compound sāmprata -

Adverb -sāmpratam -sāmpratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria