Declension table of ?sāmpradāyikā

Deva

FeminineSingularDualPlural
Nominativesāmpradāyikā sāmpradāyike sāmpradāyikāḥ
Vocativesāmpradāyike sāmpradāyike sāmpradāyikāḥ
Accusativesāmpradāyikām sāmpradāyike sāmpradāyikāḥ
Instrumentalsāmpradāyikayā sāmpradāyikābhyām sāmpradāyikābhiḥ
Dativesāmpradāyikāyai sāmpradāyikābhyām sāmpradāyikābhyaḥ
Ablativesāmpradāyikāyāḥ sāmpradāyikābhyām sāmpradāyikābhyaḥ
Genitivesāmpradāyikāyāḥ sāmpradāyikayoḥ sāmpradāyikānām
Locativesāmpradāyikāyām sāmpradāyikayoḥ sāmpradāyikāsu

Adverb -sāmpradāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria