Declension table of ?sāmpradānikā

Deva

FeminineSingularDualPlural
Nominativesāmpradānikā sāmpradānike sāmpradānikāḥ
Vocativesāmpradānike sāmpradānike sāmpradānikāḥ
Accusativesāmpradānikām sāmpradānike sāmpradānikāḥ
Instrumentalsāmpradānikayā sāmpradānikābhyām sāmpradānikābhiḥ
Dativesāmpradānikāyai sāmpradānikābhyām sāmpradānikābhyaḥ
Ablativesāmpradānikāyāḥ sāmpradānikābhyām sāmpradānikābhyaḥ
Genitivesāmpradānikāyāḥ sāmpradānikayoḥ sāmpradānikānām
Locativesāmpradānikāyām sāmpradānikayoḥ sāmpradānikāsu

Adverb -sāmpradānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria