Declension table of ?sāmpradānika

Deva

NeuterSingularDualPlural
Nominativesāmpradānikam sāmpradānike sāmpradānikāni
Vocativesāmpradānika sāmpradānike sāmpradānikāni
Accusativesāmpradānikam sāmpradānike sāmpradānikāni
Instrumentalsāmpradānikena sāmpradānikābhyām sāmpradānikaiḥ
Dativesāmpradānikāya sāmpradānikābhyām sāmpradānikebhyaḥ
Ablativesāmpradānikāt sāmpradānikābhyām sāmpradānikebhyaḥ
Genitivesāmpradānikasya sāmpradānikayoḥ sāmpradānikānām
Locativesāmpradānike sāmpradānikayoḥ sāmpradānikeṣu

Compound sāmpradānika -

Adverb -sāmpradānikam -sāmpradānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria