Declension table of ?sāmpradānika

Deva

MasculineSingularDualPlural
Nominativesāmpradānikaḥ sāmpradānikau sāmpradānikāḥ
Vocativesāmpradānika sāmpradānikau sāmpradānikāḥ
Accusativesāmpradānikam sāmpradānikau sāmpradānikān
Instrumentalsāmpradānikena sāmpradānikābhyām sāmpradānikaiḥ sāmpradānikebhiḥ
Dativesāmpradānikāya sāmpradānikābhyām sāmpradānikebhyaḥ
Ablativesāmpradānikāt sāmpradānikābhyām sāmpradānikebhyaḥ
Genitivesāmpradānikasya sāmpradānikayoḥ sāmpradānikānām
Locativesāmpradānike sāmpradānikayoḥ sāmpradānikeṣu

Compound sāmpradānika -

Adverb -sāmpradānikam -sāmpradānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria