Declension table of ?sāmpīka

Deva

MasculineSingularDualPlural
Nominativesāmpīkaḥ sāmpīkau sāmpīkāḥ
Vocativesāmpīka sāmpīkau sāmpīkāḥ
Accusativesāmpīkam sāmpīkau sāmpīkān
Instrumentalsāmpīkena sāmpīkābhyām sāmpīkaiḥ sāmpīkebhiḥ
Dativesāmpīkāya sāmpīkābhyām sāmpīkebhyaḥ
Ablativesāmpīkāt sāmpīkābhyām sāmpīkebhyaḥ
Genitivesāmpīkasya sāmpīkayoḥ sāmpīkānām
Locativesāmpīke sāmpīkayoḥ sāmpīkeṣu

Compound sāmpīka -

Adverb -sāmpīkam -sāmpīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria