Declension table of ?sāmparāyika

Deva

MasculineSingularDualPlural
Nominativesāmparāyikaḥ sāmparāyikau sāmparāyikāḥ
Vocativesāmparāyika sāmparāyikau sāmparāyikāḥ
Accusativesāmparāyikam sāmparāyikau sāmparāyikān
Instrumentalsāmparāyikeṇa sāmparāyikābhyām sāmparāyikaiḥ sāmparāyikebhiḥ
Dativesāmparāyikāya sāmparāyikābhyām sāmparāyikebhyaḥ
Ablativesāmparāyikāt sāmparāyikābhyām sāmparāyikebhyaḥ
Genitivesāmparāyikasya sāmparāyikayoḥ sāmparāyikāṇām
Locativesāmparāyike sāmparāyikayoḥ sāmparāyikeṣu

Compound sāmparāyika -

Adverb -sāmparāyikam -sāmparāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria