Declension table of ?sāmparāyaṇaka

Deva

MasculineSingularDualPlural
Nominativesāmparāyaṇakaḥ sāmparāyaṇakau sāmparāyaṇakāḥ
Vocativesāmparāyaṇaka sāmparāyaṇakau sāmparāyaṇakāḥ
Accusativesāmparāyaṇakam sāmparāyaṇakau sāmparāyaṇakān
Instrumentalsāmparāyaṇakena sāmparāyaṇakābhyām sāmparāyaṇakaiḥ sāmparāyaṇakebhiḥ
Dativesāmparāyaṇakāya sāmparāyaṇakābhyām sāmparāyaṇakebhyaḥ
Ablativesāmparāyaṇakāt sāmparāyaṇakābhyām sāmparāyaṇakebhyaḥ
Genitivesāmparāyaṇakasya sāmparāyaṇakayoḥ sāmparāyaṇakānām
Locativesāmparāyaṇake sāmparāyaṇakayoḥ sāmparāyaṇakeṣu

Compound sāmparāyaṇaka -

Adverb -sāmparāyaṇakam -sāmparāyaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria