Declension table of ?sāmparāyaṇa

Deva

MasculineSingularDualPlural
Nominativesāmparāyaṇaḥ sāmparāyaṇau sāmparāyaṇāḥ
Vocativesāmparāyaṇa sāmparāyaṇau sāmparāyaṇāḥ
Accusativesāmparāyaṇam sāmparāyaṇau sāmparāyaṇān
Instrumentalsāmparāyaṇena sāmparāyaṇābhyām sāmparāyaṇaiḥ sāmparāyaṇebhiḥ
Dativesāmparāyaṇāya sāmparāyaṇābhyām sāmparāyaṇebhyaḥ
Ablativesāmparāyaṇāt sāmparāyaṇābhyām sāmparāyaṇebhyaḥ
Genitivesāmparāyaṇasya sāmparāyaṇayoḥ sāmparāyaṇānām
Locativesāmparāyaṇe sāmparāyaṇayoḥ sāmparāyaṇeṣu

Compound sāmparāyaṇa -

Adverb -sāmparāyaṇam -sāmparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria