Declension table of ?sāmpannika

Deva

NeuterSingularDualPlural
Nominativesāmpannikam sāmpannike sāmpannikāni
Vocativesāmpannika sāmpannike sāmpannikāni
Accusativesāmpannikam sāmpannike sāmpannikāni
Instrumentalsāmpannikena sāmpannikābhyām sāmpannikaiḥ
Dativesāmpannikāya sāmpannikābhyām sāmpannikebhyaḥ
Ablativesāmpannikāt sāmpannikābhyām sāmpannikebhyaḥ
Genitivesāmpannikasya sāmpannikayoḥ sāmpannikānām
Locativesāmpannike sāmpannikayoḥ sāmpannikeṣu

Compound sāmpannika -

Adverb -sāmpannikam -sāmpannikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria