Declension table of ?sāmpada

Deva

NeuterSingularDualPlural
Nominativesāmpadam sāmpade sāmpadāni
Vocativesāmpada sāmpade sāmpadāni
Accusativesāmpadam sāmpade sāmpadāni
Instrumentalsāmpadena sāmpadābhyām sāmpadaiḥ
Dativesāmpadāya sāmpadābhyām sāmpadebhyaḥ
Ablativesāmpadāt sāmpadābhyām sāmpadebhyaḥ
Genitivesāmpadasya sāmpadayoḥ sāmpadānām
Locativesāmpade sāmpadayoḥ sāmpadeṣu

Compound sāmpada -

Adverb -sāmpadam -sāmpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria