Declension table of ?sāmpātika

Deva

NeuterSingularDualPlural
Nominativesāmpātikam sāmpātike sāmpātikāni
Vocativesāmpātika sāmpātike sāmpātikāni
Accusativesāmpātikam sāmpātike sāmpātikāni
Instrumentalsāmpātikena sāmpātikābhyām sāmpātikaiḥ
Dativesāmpātikāya sāmpātikābhyām sāmpātikebhyaḥ
Ablativesāmpātikāt sāmpātikābhyām sāmpātikebhyaḥ
Genitivesāmpātikasya sāmpātikayoḥ sāmpātikānām
Locativesāmpātike sāmpātikayoḥ sāmpātikeṣu

Compound sāmpātika -

Adverb -sāmpātikam -sāmpātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria