Declension table of ?sāmpādika

Deva

MasculineSingularDualPlural
Nominativesāmpādikaḥ sāmpādikau sāmpādikāḥ
Vocativesāmpādika sāmpādikau sāmpādikāḥ
Accusativesāmpādikam sāmpādikau sāmpādikān
Instrumentalsāmpādikena sāmpādikābhyām sāmpādikaiḥ sāmpādikebhiḥ
Dativesāmpādikāya sāmpādikābhyām sāmpādikebhyaḥ
Ablativesāmpādikāt sāmpādikābhyām sāmpādikebhyaḥ
Genitivesāmpādikasya sāmpādikayoḥ sāmpādikānām
Locativesāmpādike sāmpādikayoḥ sāmpādikeṣu

Compound sāmpādika -

Adverb -sāmpādikam -sāmpādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria