Declension table of ?sāmonmukha

Deva

NeuterSingularDualPlural
Nominativesāmonmukham sāmonmukhe sāmonmukhāni
Vocativesāmonmukha sāmonmukhe sāmonmukhāni
Accusativesāmonmukham sāmonmukhe sāmonmukhāni
Instrumentalsāmonmukhena sāmonmukhābhyām sāmonmukhaiḥ
Dativesāmonmukhāya sāmonmukhābhyām sāmonmukhebhyaḥ
Ablativesāmonmukhāt sāmonmukhābhyām sāmonmukhebhyaḥ
Genitivesāmonmukhasya sāmonmukhayoḥ sāmonmukhānām
Locativesāmonmukhe sāmonmukhayoḥ sāmonmukheṣu

Compound sāmonmukha -

Adverb -sāmonmukham -sāmonmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria