Declension table of ?sāmodbhava

Deva

MasculineSingularDualPlural
Nominativesāmodbhavaḥ sāmodbhavau sāmodbhavāḥ
Vocativesāmodbhava sāmodbhavau sāmodbhavāḥ
Accusativesāmodbhavam sāmodbhavau sāmodbhavān
Instrumentalsāmodbhavena sāmodbhavābhyām sāmodbhavaiḥ sāmodbhavebhiḥ
Dativesāmodbhavāya sāmodbhavābhyām sāmodbhavebhyaḥ
Ablativesāmodbhavāt sāmodbhavābhyām sāmodbhavebhyaḥ
Genitivesāmodbhavasya sāmodbhavayoḥ sāmodbhavānām
Locativesāmodbhave sāmodbhavayoḥ sāmodbhaveṣu

Compound sāmodbhava -

Adverb -sāmodbhavam -sāmodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria