Declension table of ?sāmoda

Deva

NeuterSingularDualPlural
Nominativesāmodam sāmode sāmodāni
Vocativesāmoda sāmode sāmodāni
Accusativesāmodam sāmode sāmodāni
Instrumentalsāmodena sāmodābhyām sāmodaiḥ
Dativesāmodāya sāmodābhyām sāmodebhyaḥ
Ablativesāmodāt sāmodābhyām sāmodebhyaḥ
Genitivesāmodasya sāmodayoḥ sāmodānām
Locativesāmode sāmodayoḥ sāmodeṣu

Compound sāmoda -

Adverb -sāmodam -sāmodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria