Declension table of ?sāmoda

Deva

MasculineSingularDualPlural
Nominativesāmodaḥ sāmodau sāmodāḥ
Vocativesāmoda sāmodau sāmodāḥ
Accusativesāmodam sāmodau sāmodān
Instrumentalsāmodena sāmodābhyām sāmodaiḥ sāmodebhiḥ
Dativesāmodāya sāmodābhyām sāmodebhyaḥ
Ablativesāmodāt sāmodābhyām sāmodebhyaḥ
Genitivesāmodasya sāmodayoḥ sāmodānām
Locativesāmode sāmodayoḥ sāmodeṣu

Compound sāmoda -

Adverb -sāmodam -sāmodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria