Declension table of ?sāmoḍha

Deva

NeuterSingularDualPlural
Nominativesāmoḍham sāmoḍhe sāmoḍhāni
Vocativesāmoḍha sāmoḍhe sāmoḍhāni
Accusativesāmoḍham sāmoḍhe sāmoḍhāni
Instrumentalsāmoḍhena sāmoḍhābhyām sāmoḍhaiḥ
Dativesāmoḍhāya sāmoḍhābhyām sāmoḍhebhyaḥ
Ablativesāmoḍhāt sāmoḍhābhyām sāmoḍhebhyaḥ
Genitivesāmoḍhasya sāmoḍhayoḥ sāmoḍhānām
Locativesāmoḍhe sāmoḍhayoḥ sāmoḍheṣu

Compound sāmoḍha -

Adverb -sāmoḍham -sāmoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria