Declension table of ?sāmoḍha

Deva

MasculineSingularDualPlural
Nominativesāmoḍhaḥ sāmoḍhau sāmoḍhāḥ
Vocativesāmoḍha sāmoḍhau sāmoḍhāḥ
Accusativesāmoḍham sāmoḍhau sāmoḍhān
Instrumentalsāmoḍhena sāmoḍhābhyām sāmoḍhaiḥ sāmoḍhebhiḥ
Dativesāmoḍhāya sāmoḍhābhyām sāmoḍhebhyaḥ
Ablativesāmoḍhāt sāmoḍhābhyām sāmoḍhebhyaḥ
Genitivesāmoḍhasya sāmoḍhayoḥ sāmoḍhānām
Locativesāmoḍhe sāmoḍhayoḥ sāmoḍheṣu

Compound sāmoḍha -

Adverb -sāmoḍham -sāmoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria