Declension table of ?sāmna

Deva

MasculineSingularDualPlural
Nominativesāmnaḥ sāmnau sāmnāḥ
Vocativesāmna sāmnau sāmnāḥ
Accusativesāmnam sāmnau sāmnān
Instrumentalsāmnena sāmnābhyām sāmnaiḥ sāmnebhiḥ
Dativesāmnāya sāmnābhyām sāmnebhyaḥ
Ablativesāmnāt sāmnābhyām sāmnebhyaḥ
Genitivesāmnasya sāmnayoḥ sāmnānām
Locativesāmne sāmnayoḥ sāmneṣu

Compound sāmna -

Adverb -sāmnam -sāmnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria