Declension table of ?sāmmodanikā

Deva

FeminineSingularDualPlural
Nominativesāmmodanikā sāmmodanike sāmmodanikāḥ
Vocativesāmmodanike sāmmodanike sāmmodanikāḥ
Accusativesāmmodanikām sāmmodanike sāmmodanikāḥ
Instrumentalsāmmodanikayā sāmmodanikābhyām sāmmodanikābhiḥ
Dativesāmmodanikāyai sāmmodanikābhyām sāmmodanikābhyaḥ
Ablativesāmmodanikāyāḥ sāmmodanikābhyām sāmmodanikābhyaḥ
Genitivesāmmodanikāyāḥ sāmmodanikayoḥ sāmmodanikānām
Locativesāmmodanikāyām sāmmodanikayoḥ sāmmodanikāsu

Adverb -sāmmodanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria