Declension table of ?sāmmodanika

Deva

MasculineSingularDualPlural
Nominativesāmmodanikaḥ sāmmodanikau sāmmodanikāḥ
Vocativesāmmodanika sāmmodanikau sāmmodanikāḥ
Accusativesāmmodanikam sāmmodanikau sāmmodanikān
Instrumentalsāmmodanikena sāmmodanikābhyām sāmmodanikaiḥ sāmmodanikebhiḥ
Dativesāmmodanikāya sāmmodanikābhyām sāmmodanikebhyaḥ
Ablativesāmmodanikāt sāmmodanikābhyām sāmmodanikebhyaḥ
Genitivesāmmodanikasya sāmmodanikayoḥ sāmmodanikānām
Locativesāmmodanike sāmmodanikayoḥ sāmmodanikeṣu

Compound sāmmodanika -

Adverb -sāmmodanikam -sāmmodanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria