Declension table of ?sāmmeghya

Deva

NeuterSingularDualPlural
Nominativesāmmeghyam sāmmeghye sāmmeghyāni
Vocativesāmmeghya sāmmeghye sāmmeghyāni
Accusativesāmmeghyam sāmmeghye sāmmeghyāni
Instrumentalsāmmeghyena sāmmeghyābhyām sāmmeghyaiḥ
Dativesāmmeghyāya sāmmeghyābhyām sāmmeghyebhyaḥ
Ablativesāmmeghyāt sāmmeghyābhyām sāmmeghyebhyaḥ
Genitivesāmmeghyasya sāmmeghyayoḥ sāmmeghyānām
Locativesāmmeghye sāmmeghyayoḥ sāmmeghyeṣu

Compound sāmmeghya -

Adverb -sāmmeghyam -sāmmeghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria