Declension table of ?sāmmatya

Deva

NeuterSingularDualPlural
Nominativesāmmatyam sāmmatye sāmmatyāni
Vocativesāmmatya sāmmatye sāmmatyāni
Accusativesāmmatyam sāmmatye sāmmatyāni
Instrumentalsāmmatyena sāmmatyābhyām sāmmatyaiḥ
Dativesāmmatyāya sāmmatyābhyām sāmmatyebhyaḥ
Ablativesāmmatyāt sāmmatyābhyām sāmmatyebhyaḥ
Genitivesāmmatyasya sāmmatyayoḥ sāmmatyānām
Locativesāmmatye sāmmatyayoḥ sāmmatyeṣu

Compound sāmmatya -

Adverb -sāmmatyam -sāmmatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria