Declension table of ?sāmitya

Deva

NeuterSingularDualPlural
Nominativesāmityam sāmitye sāmityāni
Vocativesāmitya sāmitye sāmityāni
Accusativesāmityam sāmitye sāmityāni
Instrumentalsāmityena sāmityābhyām sāmityaiḥ
Dativesāmityāya sāmityābhyām sāmityebhyaḥ
Ablativesāmityāt sāmityābhyām sāmityebhyaḥ
Genitivesāmityasya sāmityayoḥ sāmityānām
Locativesāmitye sāmityayoḥ sāmityeṣu

Compound sāmitya -

Adverb -sāmityam -sāmityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria