Declension table of ?sāmitā

Deva

FeminineSingularDualPlural
Nominativesāmitā sāmite sāmitāḥ
Vocativesāmite sāmite sāmitāḥ
Accusativesāmitām sāmite sāmitāḥ
Instrumentalsāmitayā sāmitābhyām sāmitābhiḥ
Dativesāmitāyai sāmitābhyām sāmitābhyaḥ
Ablativesāmitāyāḥ sāmitābhyām sāmitābhyaḥ
Genitivesāmitāyāḥ sāmitayoḥ sāmitānām
Locativesāmitāyām sāmitayoḥ sāmitāsu

Adverb -sāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria