Declension table of ?sāmita

Deva

NeuterSingularDualPlural
Nominativesāmitam sāmite sāmitāni
Vocativesāmita sāmite sāmitāni
Accusativesāmitam sāmite sāmitāni
Instrumentalsāmitena sāmitābhyām sāmitaiḥ
Dativesāmitāya sāmitābhyām sāmitebhyaḥ
Ablativesāmitāt sāmitābhyām sāmitebhyaḥ
Genitivesāmitasya sāmitayoḥ sāmitānām
Locativesāmite sāmitayoḥ sāmiteṣu

Compound sāmita -

Adverb -sāmitam -sāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria