Declension table of ?sāmisaṃsthitā

Deva

FeminineSingularDualPlural
Nominativesāmisaṃsthitā sāmisaṃsthite sāmisaṃsthitāḥ
Vocativesāmisaṃsthite sāmisaṃsthite sāmisaṃsthitāḥ
Accusativesāmisaṃsthitām sāmisaṃsthite sāmisaṃsthitāḥ
Instrumentalsāmisaṃsthitayā sāmisaṃsthitābhyām sāmisaṃsthitābhiḥ
Dativesāmisaṃsthitāyai sāmisaṃsthitābhyām sāmisaṃsthitābhyaḥ
Ablativesāmisaṃsthitāyāḥ sāmisaṃsthitābhyām sāmisaṃsthitābhyaḥ
Genitivesāmisaṃsthitāyāḥ sāmisaṃsthitayoḥ sāmisaṃsthitānām
Locativesāmisaṃsthitāyām sāmisaṃsthitayoḥ sāmisaṃsthitāsu

Adverb -sāmisaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria