Declension table of ?sāmipītā

Deva

FeminineSingularDualPlural
Nominativesāmipītā sāmipīte sāmipītāḥ
Vocativesāmipīte sāmipīte sāmipītāḥ
Accusativesāmipītām sāmipīte sāmipītāḥ
Instrumentalsāmipītayā sāmipītābhyām sāmipītābhiḥ
Dativesāmipītāyai sāmipītābhyām sāmipītābhyaḥ
Ablativesāmipītāyāḥ sāmipītābhyām sāmipītābhyaḥ
Genitivesāmipītāyāḥ sāmipītayoḥ sāmipītānām
Locativesāmipītāyām sāmipītayoḥ sāmipītāsu

Adverb -sāmipītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria