Declension table of ?sāmika

Deva

NeuterSingularDualPlural
Nominativesāmikam sāmike sāmikāni
Vocativesāmika sāmike sāmikāni
Accusativesāmikam sāmike sāmikāni
Instrumentalsāmikena sāmikābhyām sāmikaiḥ
Dativesāmikāya sāmikābhyām sāmikebhyaḥ
Ablativesāmikāt sāmikābhyām sāmikebhyaḥ
Genitivesāmikasya sāmikayoḥ sāmikānām
Locativesāmike sāmikayoḥ sāmikeṣu

Compound sāmika -

Adverb -sāmikam -sāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria