Declension table of ?sāmika

Deva

MasculineSingularDualPlural
Nominativesāmikaḥ sāmikau sāmikāḥ
Vocativesāmika sāmikau sāmikāḥ
Accusativesāmikam sāmikau sāmikān
Instrumentalsāmikena sāmikābhyām sāmikaiḥ sāmikebhiḥ
Dativesāmikāya sāmikābhyām sāmikebhyaḥ
Ablativesāmikāt sāmikābhyām sāmikebhyaḥ
Genitivesāmikasya sāmikayoḥ sāmikānām
Locativesāmike sāmikayoḥ sāmikeṣu

Compound sāmika -

Adverb -sāmikam -sāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria