Declension table of sāmikṛta

Deva

NeuterSingularDualPlural
Nominativesāmikṛtam sāmikṛte sāmikṛtāni
Vocativesāmikṛta sāmikṛte sāmikṛtāni
Accusativesāmikṛtam sāmikṛte sāmikṛtāni
Instrumentalsāmikṛtena sāmikṛtābhyām sāmikṛtaiḥ
Dativesāmikṛtāya sāmikṛtābhyām sāmikṛtebhyaḥ
Ablativesāmikṛtāt sāmikṛtābhyām sāmikṛtebhyaḥ
Genitivesāmikṛtasya sāmikṛtayoḥ sāmikṛtānām
Locativesāmikṛte sāmikṛtayoḥ sāmikṛteṣu

Compound sāmikṛta -

Adverb -sāmikṛtam -sāmikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria