Declension table of ?sāmīraṇa

Deva

NeuterSingularDualPlural
Nominativesāmīraṇam sāmīraṇe sāmīraṇāni
Vocativesāmīraṇa sāmīraṇe sāmīraṇāni
Accusativesāmīraṇam sāmīraṇe sāmīraṇāni
Instrumentalsāmīraṇena sāmīraṇābhyām sāmīraṇaiḥ
Dativesāmīraṇāya sāmīraṇābhyām sāmīraṇebhyaḥ
Ablativesāmīraṇāt sāmīraṇābhyām sāmīraṇebhyaḥ
Genitivesāmīraṇasya sāmīraṇayoḥ sāmīraṇānām
Locativesāmīraṇe sāmīraṇayoḥ sāmīraṇeṣu

Compound sāmīraṇa -

Adverb -sāmīraṇam -sāmīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria