Declension table of ?sāmīraṇa

Deva

MasculineSingularDualPlural
Nominativesāmīraṇaḥ sāmīraṇau sāmīraṇāḥ
Vocativesāmīraṇa sāmīraṇau sāmīraṇāḥ
Accusativesāmīraṇam sāmīraṇau sāmīraṇān
Instrumentalsāmīraṇena sāmīraṇābhyām sāmīraṇaiḥ sāmīraṇebhiḥ
Dativesāmīraṇāya sāmīraṇābhyām sāmīraṇebhyaḥ
Ablativesāmīraṇāt sāmīraṇābhyām sāmīraṇebhyaḥ
Genitivesāmīraṇasya sāmīraṇayoḥ sāmīraṇānām
Locativesāmīraṇe sāmīraṇayoḥ sāmīraṇeṣu

Compound sāmīraṇa -

Adverb -sāmīraṇam -sāmīraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria