Declension table of ?sāmīcīkaraṇīyā

Deva

FeminineSingularDualPlural
Nominativesāmīcīkaraṇīyā sāmīcīkaraṇīye sāmīcīkaraṇīyāḥ
Vocativesāmīcīkaraṇīye sāmīcīkaraṇīye sāmīcīkaraṇīyāḥ
Accusativesāmīcīkaraṇīyām sāmīcīkaraṇīye sāmīcīkaraṇīyāḥ
Instrumentalsāmīcīkaraṇīyayā sāmīcīkaraṇīyābhyām sāmīcīkaraṇīyābhiḥ
Dativesāmīcīkaraṇīyāyai sāmīcīkaraṇīyābhyām sāmīcīkaraṇīyābhyaḥ
Ablativesāmīcīkaraṇīyāyāḥ sāmīcīkaraṇīyābhyām sāmīcīkaraṇīyābhyaḥ
Genitivesāmīcīkaraṇīyāyāḥ sāmīcīkaraṇīyayoḥ sāmīcīkaraṇīyānām
Locativesāmīcīkaraṇīyāyām sāmīcīkaraṇīyayoḥ sāmīcīkaraṇīyāsu

Adverb -sāmīcīkaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria