Declension table of ?sāmīcīkaraṇīya

Deva

NeuterSingularDualPlural
Nominativesāmīcīkaraṇīyam sāmīcīkaraṇīye sāmīcīkaraṇīyāni
Vocativesāmīcīkaraṇīya sāmīcīkaraṇīye sāmīcīkaraṇīyāni
Accusativesāmīcīkaraṇīyam sāmīcīkaraṇīye sāmīcīkaraṇīyāni
Instrumentalsāmīcīkaraṇīyena sāmīcīkaraṇīyābhyām sāmīcīkaraṇīyaiḥ
Dativesāmīcīkaraṇīyāya sāmīcīkaraṇīyābhyām sāmīcīkaraṇīyebhyaḥ
Ablativesāmīcīkaraṇīyāt sāmīcīkaraṇīyābhyām sāmīcīkaraṇīyebhyaḥ
Genitivesāmīcīkaraṇīyasya sāmīcīkaraṇīyayoḥ sāmīcīkaraṇīyānām
Locativesāmīcīkaraṇīye sāmīcīkaraṇīyayoḥ sāmīcīkaraṇīyeṣu

Compound sāmīcīkaraṇīya -

Adverb -sāmīcīkaraṇīyam -sāmīcīkaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria