Declension table of ?sāmīcīkaraṇīya

Deva

MasculineSingularDualPlural
Nominativesāmīcīkaraṇīyaḥ sāmīcīkaraṇīyau sāmīcīkaraṇīyāḥ
Vocativesāmīcīkaraṇīya sāmīcīkaraṇīyau sāmīcīkaraṇīyāḥ
Accusativesāmīcīkaraṇīyam sāmīcīkaraṇīyau sāmīcīkaraṇīyān
Instrumentalsāmīcīkaraṇīyena sāmīcīkaraṇīyābhyām sāmīcīkaraṇīyaiḥ sāmīcīkaraṇīyebhiḥ
Dativesāmīcīkaraṇīyāya sāmīcīkaraṇīyābhyām sāmīcīkaraṇīyebhyaḥ
Ablativesāmīcīkaraṇīyāt sāmīcīkaraṇīyābhyām sāmīcīkaraṇīyebhyaḥ
Genitivesāmīcīkaraṇīyasya sāmīcīkaraṇīyayoḥ sāmīcīkaraṇīyānām
Locativesāmīcīkaraṇīye sāmīcīkaraṇīyayoḥ sāmīcīkaraṇīyeṣu

Compound sāmīcīkaraṇīya -

Adverb -sāmīcīkaraṇīyam -sāmīcīkaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria