Declension table of ?sāmīcī

Deva

FeminineSingularDualPlural
Nominativesāmīcī sāmīcyau sāmīcyaḥ
Vocativesāmīci sāmīcyau sāmīcyaḥ
Accusativesāmīcīm sāmīcyau sāmīcīḥ
Instrumentalsāmīcyā sāmīcībhyām sāmīcībhiḥ
Dativesāmīcyai sāmīcībhyām sāmīcībhyaḥ
Ablativesāmīcyāḥ sāmīcībhyām sāmīcībhyaḥ
Genitivesāmīcyāḥ sāmīcyoḥ sāmīcīnām
Locativesāmīcyām sāmīcyoḥ sāmīcīṣu

Compound sāmīci - sāmīcī -

Adverb -sāmīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria