Declension table of ?sāmidhenī

Deva

FeminineSingularDualPlural
Nominativesāmidhenī sāmidhenyau sāmidhenyaḥ
Vocativesāmidheni sāmidhenyau sāmidhenyaḥ
Accusativesāmidhenīm sāmidhenyau sāmidhenīḥ
Instrumentalsāmidhenyā sāmidhenībhyām sāmidhenībhiḥ
Dativesāmidhenyai sāmidhenībhyām sāmidhenībhyaḥ
Ablativesāmidhenyāḥ sāmidhenībhyām sāmidhenībhyaḥ
Genitivesāmidhenyāḥ sāmidhenyoḥ sāmidhenīnām
Locativesāmidhenyām sāmidhenyoḥ sāmidhenīṣu

Compound sāmidheni - sāmidhenī -

Adverb -sāmidheni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria