Declension table of ?sāmidhena

Deva

NeuterSingularDualPlural
Nominativesāmidhenam sāmidhene sāmidhenāni
Vocativesāmidhena sāmidhene sāmidhenāni
Accusativesāmidhenam sāmidhene sāmidhenāni
Instrumentalsāmidhenena sāmidhenābhyām sāmidhenaiḥ
Dativesāmidhenāya sāmidhenābhyām sāmidhenebhyaḥ
Ablativesāmidhenāt sāmidhenābhyām sāmidhenebhyaḥ
Genitivesāmidhenasya sāmidhenayoḥ sāmidhenānām
Locativesāmidhene sāmidhenayoḥ sāmidheneṣu

Compound sāmidhena -

Adverb -sāmidhenam -sāmidhenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria