Declension table of ?sāmicitā

Deva

FeminineSingularDualPlural
Nominativesāmicitā sāmicite sāmicitāḥ
Vocativesāmicite sāmicite sāmicitāḥ
Accusativesāmicitām sāmicite sāmicitāḥ
Instrumentalsāmicitayā sāmicitābhyām sāmicitābhiḥ
Dativesāmicitāyai sāmicitābhyām sāmicitābhyaḥ
Ablativesāmicitāyāḥ sāmicitābhyām sāmicitābhyaḥ
Genitivesāmicitāyāḥ sāmicitayoḥ sāmicitānām
Locativesāmicitāyām sāmicitayoḥ sāmicitāsu

Adverb -sāmicitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria