Declension table of ?sāmibhukta

Deva

MasculineSingularDualPlural
Nominativesāmibhuktaḥ sāmibhuktau sāmibhuktāḥ
Vocativesāmibhukta sāmibhuktau sāmibhuktāḥ
Accusativesāmibhuktam sāmibhuktau sāmibhuktān
Instrumentalsāmibhuktena sāmibhuktābhyām sāmibhuktaiḥ sāmibhuktebhiḥ
Dativesāmibhuktāya sāmibhuktābhyām sāmibhuktebhyaḥ
Ablativesāmibhuktāt sāmibhuktābhyām sāmibhuktebhyaḥ
Genitivesāmibhuktasya sāmibhuktayoḥ sāmibhuktānām
Locativesāmibhukte sāmibhuktayoḥ sāmibhukteṣu

Compound sāmibhukta -

Adverb -sāmibhuktam -sāmibhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria