Declension table of ?sāmbhūyi

Deva

MasculineSingularDualPlural
Nominativesāmbhūyiḥ sāmbhūyī sāmbhūyayaḥ
Vocativesāmbhūye sāmbhūyī sāmbhūyayaḥ
Accusativesāmbhūyim sāmbhūyī sāmbhūyīn
Instrumentalsāmbhūyinā sāmbhūyibhyām sāmbhūyibhiḥ
Dativesāmbhūyaye sāmbhūyibhyām sāmbhūyibhyaḥ
Ablativesāmbhūyeḥ sāmbhūyibhyām sāmbhūyibhyaḥ
Genitivesāmbhūyeḥ sāmbhūyyoḥ sāmbhūyīnām
Locativesāmbhūyau sāmbhūyyoḥ sāmbhūyiṣu

Compound sāmbhūyi -

Adverb -sāmbhūyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria