Declension table of ?sāmbhara

Deva

NeuterSingularDualPlural
Nominativesāmbharam sāmbhare sāmbharāṇi
Vocativesāmbhara sāmbhare sāmbharāṇi
Accusativesāmbharam sāmbhare sāmbharāṇi
Instrumentalsāmbhareṇa sāmbharābhyām sāmbharaiḥ
Dativesāmbharāya sāmbharābhyām sāmbharebhyaḥ
Ablativesāmbharāt sāmbharābhyām sāmbharebhyaḥ
Genitivesāmbharasya sāmbharayoḥ sāmbharāṇām
Locativesāmbhare sāmbharayoḥ sāmbhareṣu

Compound sāmbhara -

Adverb -sāmbharam -sāmbharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria