Declension table of ?sāmbhāṣya

Deva

NeuterSingularDualPlural
Nominativesāmbhāṣyam sāmbhāṣye sāmbhāṣyāṇi
Vocativesāmbhāṣya sāmbhāṣye sāmbhāṣyāṇi
Accusativesāmbhāṣyam sāmbhāṣye sāmbhāṣyāṇi
Instrumentalsāmbhāṣyeṇa sāmbhāṣyābhyām sāmbhāṣyaiḥ
Dativesāmbhāṣyāya sāmbhāṣyābhyām sāmbhāṣyebhyaḥ
Ablativesāmbhāṣyāt sāmbhāṣyābhyām sāmbhāṣyebhyaḥ
Genitivesāmbhāṣyasya sāmbhāṣyayoḥ sāmbhāṣyāṇām
Locativesāmbhāṣye sāmbhāṣyayoḥ sāmbhāṣyeṣu

Compound sāmbhāṣya -

Adverb -sāmbhāṣyam -sāmbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria